B 169-3 Yogataraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 169/3
Title: Yogataraṅgiṇī
Dimensions: 39 x 15.5 cm x 292 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3119
Remarks:


Reel No. B 169-3 Inventory No. 83267

Title Yogataraṅgiṇī

Author Trimalla Bhaṭṭa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.0 x 15.5 cm

Folios 292

Lines per Folio 13

Foliation figures in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin under the abbreviation yoḥ taḥ vai (for yo. ta. vai.) on the verso verso

Scribe Ṭhākurmana

Date of Copying SAM 1919

Place of Copying Asana

Place of Deposit NAK

Accession No. 5/3119

Manuscript Features

The contents of the text are listed on fols. 293r and 294r. Fols. 292v and 293v are left blank. Re-foliation starts after fol. 292v. Folio numbers 52 and 186 have been left by mistake; the text is not interrupted. The colophon is written partially in faulty Sanskrit and partially in Nepali.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

jayati jagati janatājayahetuḥ

sakaladuritacayavāridhisetuḥ gaṇapati||r (!)

acalasutāsuṣasiṃdhuḥ (!)

praṇatamanujamunidaivatabaṃdhuḥ || 1 ||

kucakalaśapayobhir menayā sādhusiktā.

puramathanasuradrustaṃbam ālambamānā,

karakiśalayakāntā. (!) maṃdahāsaprasūnā ||

phalatu phalam abhīṣṭaṃ kalpavallī śivā naḥ || 2 ||

brahmādīn a(bhi)vaṃde

śaṃdehadhvāntabhāskarān (!) bhiṣajaḥ ||

śuśrutacarakācāryā-

cāryyāv (!) uccaiś ca vaidyake śāstre  || 3 ||

sat(kvā)thādirasair nnidhanasahitair ātmānubhūtair mitai (!).

snelaṃgas tripurāntakasya nagare yogais trimallo dvijaḥ || ||

nāmnā yogataraṃṅgiṇī (!) prathayati (5) graṃthaṃ jvarādyāmaya-

śreṇīpācakakīlajuṣṭavapuṣāṃ nṝṇām iha śreyase || (fol. 1v1–5)

End

lokāḥ santu nirāmayāḥ pratigṛhaṃ dharmāṇi (!) śarmāṇy (!) api

sphūrjaṃtu prasabhaṃ savaṃ pratilavaṃ kurvaṃtu bhūmī(!)surāḥ ||

astu svastimati (!) nirītir akhilā sampannasasyāvaniḥ

śreyaḥ śroṇijuṣo bhavaṃtu dharaṇīpālāḥ prajāpālakāḥ ||

dṛṃgaṃtapātena (!) bhiṣagbudhāś cen

manāg aṣīmāṃm (!) avalokayaṃti ||

trimallabhaṭṭasya kṛtiḥ kṛtārthā

tadābhavad yogataraṃgaṇīyam || (fol. 292r3–6)

Colophon

iti śrītrimallabhaṭṭagrathitāyāṃ yogataraṃgiṇyāṃ sarvarogacikitsākathanaṃ nāmas (!) taraṃgaḥ ||  ||

śrīvaikrame grahaśaśinavacaṃ māsavaiśāṣaśīte ||

punyatithau hastānakṣatre vyāghātayoge ravidine ca ||

yogataraṅgiṇīnāmākhyā bhaiṣajaṃ sārasarvaprakāraṃ ||

kāṇtipūram aṣanavihāravāstavyaṃ ṭhākurmanena hastaṃ ||

likhitvām idaṃ ca (9) paropakārārthe. saṃcitā gṛhe mayā ||

darsanena pāpaṃ pracāreṇa tāpaṃ. haraṃtī śaukhyaṃ pradaṃ || ||

jādistaṃ pustakaṃ dṛstvāt tādṛṣṭaṃ li(10)liṣitaṃ mayā.

yadi suddho maśuddho vā mama dokho na diyate || ||

yo pustaka leṣadāmā śrīrājakulamā. maile †śrīarjavegī† bhai va(11)sdā sāthi varṣakā umerakā velāmā atidharmmaceṣṭā bhaiḥ paropakāra garnā nimitta āphnā hastākṣarale yoḥ yogataraṅgiṇī nā(12)mā graṃṇṭha saṃpūrṇa samāptī garyāko ho || || subham astu sadā sarvvadā kalyāṇaṃ dṛrgham āyur astu || || śubham || ❁ || (fol. 292r6–12)

Microfilm Details

Reel No. B 169/3

Date of Filming 28-12-1971

Exposures 320

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 10v–11r, 20v–23r, 42v–43r, 44v–45r, 47v–48r, 49v–50r, 51v–52r 53v–54r, 60v–61r, 68v–67r, 80v–82r, 93v–94r, 96v–97r, 100v–101r, 110v–112r, 143v ­–144r, 183v–184r, 187v–188r, 217v–218r have been microfilmed two times and 72v–73r have been microfilmed three times.

Catalogued by BK/NK

Date 27-09-2005

Bibliography