B 169-3 Yogataraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 169/3
Title: Yogataraṅgiṇī
Dimensions: 39 x 15.5 cm x 292 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3119
Remarks:
Reel No. B 169-3 Inventory No. 83267
Title Yogataraṅgiṇī
Author Trimalla Bhaṭṭa
Subject Āyurveda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 39.0 x 15.5 cm
Folios 292
Lines per Folio 13
Foliation figures in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin under the abbreviation yoḥ taḥ vai (for yo. ta. vai.) on the verso verso
Scribe Ṭhākurmana
Date of Copying SAM 1919
Place of Copying Asana
Place of Deposit NAK
Accession No. 5/3119
Manuscript Features
The contents of the text are listed on fols. 293r and 294r. Fols. 292v and 293v are left blank. Re-foliation starts after fol. 292v. Folio numbers 52 and 186 have been left by mistake; the text is not interrupted. The colophon is written partially in faulty Sanskrit and partially in Nepali.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
jayati jagati janatājayahetuḥ
sakaladuritacayavāridhisetuḥ gaṇapati||r (!)
acalasutāsuṣasiṃdhuḥ (!)
praṇatamanujamunidaivatabaṃdhuḥ || 1 ||
kucakalaśapayobhir menayā sādhusiktā.
puramathanasuradrustaṃbam ālambamānā,
karakiśalayakāntā. (!) maṃdahāsaprasūnā ||
phalatu phalam abhīṣṭaṃ kalpavallī śivā naḥ || 2 ||
brahmādīn a(bhi)vaṃde
śaṃdehadhvāntabhāskarān (!) bhiṣajaḥ ||
śuśrutacarakācāryā-
cāryyāv (!) uccaiś ca vaidyake śāstre || 3 ||
sat(kvā)thādirasair nnidhanasahitair ātmānubhūtair mitai (!).
snelaṃgas tripurāntakasya nagare yogais trimallo dvijaḥ || ||
nāmnā yogataraṃṅgiṇī (!) prathayati (5) graṃthaṃ jvarādyāmaya-
śreṇīpācakakīlajuṣṭavapuṣāṃ nṝṇām iha śreyase || (fol. 1v1–5)
End
lokāḥ santu nirāmayāḥ pratigṛhaṃ dharmāṇi (!) śarmāṇy (!) api
sphūrjaṃtu prasabhaṃ savaṃ pratilavaṃ kurvaṃtu bhūmī(!)surāḥ ||
astu svastimati (!) nirītir akhilā sampannasasyāvaniḥ
śreyaḥ śroṇijuṣo bhavaṃtu dharaṇīpālāḥ prajāpālakāḥ ||
dṛṃgaṃtapātena (!) bhiṣagbudhāś cen
manāg aṣīmāṃm (!) avalokayaṃti ||
trimallabhaṭṭasya kṛtiḥ kṛtārthā
tadābhavad yogataraṃgaṇīyam || (fol. 292r3–6)
Colophon
iti śrītrimallabhaṭṭagrathitāyāṃ yogataraṃgiṇyāṃ sarvarogacikitsākathanaṃ nāmas (!) taraṃgaḥ || ||
śrīvaikrame grahaśaśinavacaṃ māsavaiśāṣaśīte ||
punyatithau hastānakṣatre vyāghātayoge ravidine ca ||
yogataraṅgiṇīnāmākhyā bhaiṣajaṃ sārasarvaprakāraṃ ||
kāṇtipūram aṣanavihāravāstavyaṃ ṭhākurmanena hastaṃ ||
likhitvām idaṃ ca (9) paropakārārthe. saṃcitā gṛhe mayā ||
darsanena pāpaṃ pracāreṇa tāpaṃ. haraṃtī śaukhyaṃ pradaṃ || ||
jādistaṃ pustakaṃ dṛstvāt tādṛṣṭaṃ li(10)liṣitaṃ mayā.
yadi suddho maśuddho vā mama dokho na diyate || ||
yo pustaka leṣadāmā śrīrājakulamā. maile †śrīarjavegī† bhai va(11)sdā sāthi varṣakā umerakā velāmā atidharmmaceṣṭā bhaiḥ paropakāra garnā nimitta āphnā hastākṣarale yoḥ yogataraṅgiṇī nā(12)mā graṃṇṭha saṃpūrṇa samāptī garyāko ho || || subham astu sadā sarvvadā kalyāṇaṃ dṛrgham āyur astu || || śubham || ❁ || (fol. 292r6–12)
Microfilm Details
Reel No. B 169/3
Date of Filming 28-12-1971
Exposures 320
Used Copy Kathmandu
Type of Film positive
Remarks Fols. 10v–11r, 20v–23r, 42v–43r, 44v–45r, 47v–48r, 49v–50r, 51v–52r 53v–54r, 60v–61r, 68v–67r, 80v–82r, 93v–94r, 96v–97r, 100v–101r, 110v–112r, 143v –144r, 183v–184r, 187v–188r, 217v–218r have been microfilmed two times and 72v–73r have been microfilmed three times.
Catalogued by BK/NK
Date 27-09-2005
Bibliography